संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वक्षीष्ठाः - ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वक्षीयास्ताम् - ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
वक्षीध्वम् - ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
वक्षीष्ठाः - ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
वक्षीवहि - ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्