संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अब्रवम् - ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अब्रूताम् - ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अब्रूताम् - ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अब्रवीत् - ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अब्रूत - ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्