संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

बबन्ध - बन्ध् - बन्धँ बन्धने क्र्यादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
बबन्धिम - बन्ध् - बन्धँ बन्धने क्र्यादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
बबन्धथुः - बन्ध् - बन्धँ बन्धने क्र्यादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
बबन्धतुः - बन्ध् - बन्धँ बन्धने क्र्यादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
बबन्ध - बन्ध् - बन्धँ बन्धने क्र्यादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्