संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


बद् - बदँ स्थैर्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

बदिषीय
उत्तम पुरुषः एकवचनम्
बदिषीवहि
उत्तम पुरुषः द्विवचनम्
बदिषीरन्
प्रथम पुरुषः बहुवचनम्
बदिषीध्वम्
मध्यम पुरुषः बहुवचनम्
बदिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्