संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पूर्येयाताम् - पॄ - पॄ पालनपूरणयोः जुहोत्यादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
पूर्येमहि - पॄ - पॄ पालनपूरणयोः जुहोत्यादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
पूर्येय - पॄ - पॄ पालनपूरणयोः जुहोत्यादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
पूर्येवहि - पॄ - पॄ पालनपूरणयोः जुहोत्यादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
पूर्येयाताम् - पॄ - पॄ पालनपूरणयोः जुहोत्यादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने