संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपर्थयद् - पृथ् - पृथँ प्रक्षेपे चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अपर्थयत - पृथ् - पृथँ प्रक्षेपे चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अपर्थयाम - पृथ् - पृथँ प्रक्षेपे चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अपर्थयः - पृथ् - पृथँ प्रक्षेपे चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अपर्थयन् - पृथ् - पृथँ प्रक्षेपे चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्