संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


पूय् - पूयीँ विशरणे दुर्गन्धे... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

पूयिषीरन्
प्रथम पुरुषः बहुवचनम्
पूयिषीय
उत्तम पुरुषः एकवचनम्
पूयिषीध्वम्
मध्यम पुरुषः बहुवचनम्
पूयिषीमहि
उत्तम पुरुषः बहुवचनम्
पूयिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्