संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'पुस्तयिता ( पुस्त् - पुस्तँ आदरानादरयोः चुरादिः )' कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - लोट् लकारे परिवर्तनं कुरुत ।