संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'पठ् - पठँ व्यक्तायां वाचि भ्वादिः' धातोः कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् मध्यम-पुरुषे एकवचने किं रूपम् ?