संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


पठ् - पठँ व्यक्तायां वाचि भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

पठिषीय
उत्तम पुरुषः एकवचनम्
पठिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
पठिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
पठिषीष्ठाः
मध्यम पुरुषः एकवचनम्
पठिषीरन्
प्रथम पुरुषः बहुवचनम्