संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

नाधिष्यामहे
उत्तम पुरुषः बहुवचनम्
नाधिष्येथे
मध्यम पुरुषः द्विवचनम्
नाधिष्यते
प्रथम पुरुषः एकवचनम्
नाधिष्यसे
मध्यम पुरुषः एकवचनम्
नाधिष्येते
प्रथम पुरुषः द्विवचनम्