संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नदन्ति - नद् - णदँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
नदथ - नद् - णदँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
नदामः - नद् - णदँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
नदतः - नद् - णदँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
नदामि - नद् - णदँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्