संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः' धातोः कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् मध्यम-पुरुषे द्विवचने किं रूपम् ?