संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अद्राघिढ्वम् - द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अद्राघिष्वहि - द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अद्राघिष्ठाः - द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अद्राघिष्ठाः - द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अद्राघिष्महि - द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्