संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अदलयेथाम् - दल् - दलँ विदारणे मित् इति... चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अदलये - दल् - दलँ विदारणे मित् इति... चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अदालयावहि - दल् - दलँ विदारणे मित् इति... चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अदालयध्वम् - दल् - दलँ विदारणे मित् इति... चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अदालयन्त - दल् - दलँ विदारणे मित् इति... चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्