संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अदरिद्राम् - दरिद्रा - दरिद्रा दुर्गतौ अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अदरिद्रित - दरिद्रा - दरिद्रा दुर्गतौ अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अदरिद्रित - दरिद्रा - दरिद्रा दुर्गतौ अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अदरिद्रात् - दरिद्रा - दरिद्रा दुर्गतौ अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अदरिद्रित - दरिद्रा - दरिद्रा दुर्गतौ अदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्