संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्विक्षीय - त्विष् - त्विषँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
त्विक्षीष्ट - त्विष् - त्विषँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
त्विक्षीमहि - त्विष् - त्विषँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
त्विक्षीयास्थाम् - त्विष् - त्विषँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
त्विक्षीध्वम् - त्विष् - त्विषँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्