संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्रौक् - त्रौकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

त्रौकिषीवहि
उत्तम पुरुषः द्विवचनम्
त्रौकिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
त्रौकिषीमहि
उत्तम पुरुषः बहुवचनम्
त्रौकिषीष्ट
प्रथम पुरुषः एकवचनम्
त्रौकिषीष्ठाः
मध्यम पुरुषः एकवचनम्