संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अतरिषि - तॄ - तॄ प्लवनतरणयोः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अतरिष्वहि - तॄ - तॄ प्लवनतरणयोः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अतरिष्महि - तॄ - तॄ प्लवनतरणयोः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अतरिषत - तॄ - तॄ प्लवनतरणयोः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अतरिषाताम् - तॄ - तॄ प्लवनतरणयोः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने