संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तरीष्यामि - तॄ - तॄ प्लवनतरणयोः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
तरीष्यथ - तॄ - तॄ प्लवनतरणयोः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
तरीष्यथ - तॄ - तॄ प्लवनतरणयोः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
तरीष्यथ - तॄ - तॄ प्लवनतरणयोः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
तरीष्यथः - तॄ - तॄ प्लवनतरणयोः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै