संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तीव् - तीवँ स्थौल्ये भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

तीविषीय
उत्तम पुरुषः एकवचनम्
तीविषीध्वम्
मध्यम पुरुषः बहुवचनम्
तीविषीवहि
उत्तम पुरुषः द्विवचनम्
तीविषीष्ट
प्रथम पुरुषः एकवचनम्
तीविषीयास्थाम्
मध्यम पुरुषः द्विवचनम्