संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तर्द् - तर्दँ हिंसायाम् भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

तर्दितारः
प्रथम पुरुषः बहुवचनम्
तर्दितास्थः
मध्यम पुरुषः द्विवचनम्
तर्दिता
प्रथम पुरुषः एकवचनम्
तर्दितास्मः
उत्तम पुरुषः बहुवचनम्
तर्दितास्मि
उत्तम पुरुषः एकवचनम्