संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अतम्यध्वम् - तम् - तमुँ काङ्क्षायाम् दिवादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अतम्यध्वम् - तम् - तमुँ काङ्क्षायाम् दिवादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अतम्ये - तम् - तमुँ काङ्क्षायाम् दिवादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
अतम्येताम् - तम् - तमुँ काङ्क्षायाम् दिवादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अतम्यत - तम् - तमुँ काङ्क्षायाम् दिवादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने