संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तड् - तडँ आघाते चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

ताडयेः
मध्यम पुरुषः एकवचनम्
ताडयेताम्
प्रथम पुरुषः द्विवचनम्
ताडयेम
उत्तम पुरुषः बहुवचनम्
ताडयेव
उत्तम पुरुषः द्विवचनम्
ताडयेतम्
मध्यम पुरुषः द्विवचनम्