संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ताडयत - तड् - तडँ आघाते चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
ताडयानि - तड् - तडँ आघाते चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
ताडयतम् - तड् - तडँ आघाते चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
ताडयतात् - तड् - तडँ आघाते चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
ताडयाव - तड् - तडँ आघाते चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्