संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

जुज्युततुः
प्रथम पुरुषः द्विवचनम्
जुज्युत
मध्यम पुरुषः बहुवचनम्
जुज्योत
उत्तम पुरुषः एकवचनम्
जुज्युतिव
उत्तम पुरुषः द्विवचनम्
जुज्योतिथ
मध्यम पुरुषः एकवचनम्