संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ज्ञप्येरन् - ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञाप... चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
ज्ञप्येय - ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञाप... चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ज्ञप्येयाताम् - ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञाप... चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
ज्ञप्येय - ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञाप... चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
ज्ञप्येमहि - ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञाप... चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने