संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जारयै - जॄ - जॄ वयोहानौ चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
जारयै - जॄ - जॄ वयोहानौ चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
जारयताम् - जॄ - जॄ वयोहानौ चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
जारयन्ताम् - जॄ - जॄ वयोहानौ चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
जारयामहै - जॄ - जॄ वयोहानौ चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्