संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


चि - चिञ् चयने स्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

अचिनुत
मध्यम पुरुषः बहुवचनम्
अचिनुतम्
मध्यम पुरुषः द्विवचनम्
अचिनोत्
प्रथम पुरुषः एकवचनम्
अचिनोः
मध्यम पुरुषः एकवचनम्
अचिन्व
उत्तम पुरुषः द्विवचनम्