संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अचलत - चल् - चलँ विलसने तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अचलः - चल् - चलँ विलसने तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अचलाव - चल् - चलँ विलसने तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अचलद् - चल् - चलँ विलसने तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अचलाव - चल् - चलँ विलसने तुदादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्