संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अचन्द्येताम् - चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अचन्द्यध्वम् - चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अचन्द्येताम् - चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अचन्द्यावहि - चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अचन्द्ये - चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्