संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'चक् - चकँ तृप्तौ भ्वादिः' धातोः कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् उत्तम-पुरुषे बहुवचने किं रूपम् ?