संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ग्रोचिषीय - ग्रुच् - ग्रुचुँ स्तेयकरणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ग्रोचिषीमहि - ग्रुच् - ग्रुचुँ स्तेयकरणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ग्रोचिषीवहि - ग्रुच् - ग्रुचुँ स्तेयकरणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
ग्रोचिषीध्वम् - ग्रुच् - ग्रुचुँ स्तेयकरणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
ग्रोचिषीष्ठाः - ग्रुच् - ग्रुचुँ स्तेयकरणे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्