संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ग्रासयेव - ग्रस् - ग्रसँ ग्रहणे चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
ग्रासयेम - ग्रस् - ग्रसँ ग्रहणे चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
ग्रासयेयम् - ग्रस् - ग्रसँ ग्रहणे चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
ग्रासयेयुः - ग्रस् - ग्रसँ ग्रहणे चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
ग्रासयेत - ग्रस् - ग्रसँ ग्रहणे चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्