संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गोपयताम् - गुप् - गुपँ भाषार्थः चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
गोपयै - गुप् - गुपँ भाषार्थः चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
गोपयेताम् - गुप् - गुपँ भाषार्थः चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
गोपयावहै - गुप् - गुपँ भाषार्थः चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
गोपयेथाम् - गुप् - गुपँ भाषार्थः चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्