संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गुद्येध्वम् - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
गुद्येत - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
गुद्येत - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
गुद्येयाथाम् - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
गुद्येयाथाम् - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्