संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गोदथ - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
गोदतः - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
गोदन्ति - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
गोदावः - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
गोदथ - गुद् - गुदँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै