संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अखौनीत - खव् - खवँ भूतप्रादुर्भावे ... क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अखौनात् - खव् - खवँ भूतप्रादुर्भावे ... क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अखौनीतम् - खव् - खवँ भूतप्रादुर्भावे ... क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अखौनीताम् - खव् - खवँ भूतप्रादुर्भावे ... क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अखौनीव - खव् - खवँ भूतप्रादुर्भावे ... क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्