संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


खव् - खवँ भूतप्रादुर्भावे ... क्र्यादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

खवितारः
प्रथम पुरुषः बहुवचनम्
खवितास्थः
मध्यम पुरुषः द्विवचनम्
खवितास्वः
उत्तम पुरुषः द्विवचनम्
खवितास्मि
उत्तम पुरुषः एकवचनम्
खवितासि
मध्यम पुरुषः एकवचनम्