संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

खदितास्मि - खद् - खदँ स्थैर्ये हिंसाया... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
खदिता - खद् - खदँ स्थैर्ये हिंसाया... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
खदितासि - खद् - खदँ स्थैर्ये हिंसाया... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
खदितास्थ - खद् - खदँ स्थैर्ये हिंसाया... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
खदितास्मः - खद् - खदँ स्थैर्ये हिंसाया... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्