संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


क्षण् - क्षणुँ हिंसायाम् तनादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

क्षणुतम्
मध्यम पुरुषः द्विवचनम्
क्षणुताम्
प्रथम पुरुषः द्विवचनम्
क्षणवानि
उत्तम पुरुषः एकवचनम्
क्षणु
मध्यम पुरुषः एकवचनम्
क्षण्वन्तु
प्रथम पुरुषः बहुवचनम्