संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अक्रन्दिषि - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अक्रन्दिष्वहि - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अक्रन्दिषत - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अक्रन्दिषाताम् - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अक्रन्दिषाताम् - क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्