संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अक्रन्दिष्येताम् - क्रन्द् - क्रदिँ आह्वाने रोदने च भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अक्रन्दिष्ये - क्रन्द् - क्रदिँ आह्वाने रोदने च भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अक्रन्दिष्यथाः - क्रन्द् - क्रदिँ आह्वाने रोदने च भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अक्रन्दिष्यावहि - क्रन्द् - क्रदिँ आह्वाने रोदने च भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अक्रन्दिष्यावहि - क्रन्द् - क्रदिँ आह्वाने रोदने च भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्