संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्मरिष्यामि - क्मर् - क्मरँ हूर्छने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
क्मरिष्यसि - क्मर् - क्मरँ हूर्छने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
क्मरिष्यतः - क्मर् - क्मरँ हूर्छने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
क्मरिष्यावः - क्मर् - क्मरँ हूर्छने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
क्मरिष्यथ - क्मर् - क्मरँ हूर्छने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै