संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

केवन्ते - केव् - केवृँ सेवने इत्यप्येके भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
केवे - केव् - केवृँ सेवने इत्यप्येके भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
केवामहे - केव् - केवृँ सेवने इत्यप्येके भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
केवे - केव् - केवृँ सेवने इत्यप्येके भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
केवसे - केव् - केवृँ सेवने इत्यप्येके भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्