संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कृत् - कृतीँ वेष्टने रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

कृन्त्यात
मध्यम पुरुषः बहुवचनम्
कृन्त्यातम्
मध्यम पुरुषः द्विवचनम्
कृन्त्यात्
प्रथम पुरुषः एकवचनम्
कृन्त्याव
उत्तम पुरुषः द्विवचनम्
कृन्त्याताम्
प्रथम पुरुषः द्विवचनम्