संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कुत्सयाञ्चक्रुः - कुत्स् - कुत्सँ अवक्षेपने चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
कुत्सयाञ्चक्र - कुत्स् - कुत्सँ अवक्षेपने चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
कुत्सयाञ्चक्र - कुत्स् - कुत्सँ अवक्षेपने चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
कुत्सयाञ्चक्रुः - कुत्स् - कुत्सँ अवक्षेपने चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
कुत्सयाञ्चकृम - कुत्स् - कुत्सँ अवक्षेपने चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्