संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कुच् - कुचँ सङ्कोचने तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

कुचतम्
मध्यम पुरुषः द्विवचनम्
कुचाम
उत्तम पुरुषः बहुवचनम्
कुचानि
उत्तम पुरुषः एकवचनम्
कुचताम्
प्रथम पुरुषः द्विवचनम्
कुचताद्
मध्यम पुरुषः एकवचनम्