संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कामयध्वम् - कामि - कमुँ कान्तौ न मित् १९... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
कामयै - कामि - कमुँ कान्तौ न मित् १९... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
कामयध्वम् - कामि - कमुँ कान्तौ न मित् १९... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
कामयेथाम् - कामि - कमुँ कान्तौ न मित् १९... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
कामयन्ताम् - कामि - कमुँ कान्तौ न मित् १९... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्