संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकाङ्क्षिष्ठाः - काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अकाङ्क्षिष्वहि - काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अकाङ्क्षिष्महि - काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अकाङ्क्षिषि - काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अकाङ्क्षि - काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने